SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [३९ -- शुक्लपक्षत्रयोदश्यां बुधवारे शुभे दिने । निष्पन्नं चरितं रम्यं रामचन्द्रस्य पावनं ।। २१८ [ कारंजा ] लेखांक ४० - ( शद्धरत्नप्रदीप ) शुभमस्तु कल्याणं ॥ संवत् १६६६ शाके १५३१ वार्षे श्रावणकृष्णपक्षे तिथि प्रतिपदा ॥१॥ शुक्रवाशरे ग्रंथ लिखिते ठा. गोपिचंद उदयपुरस्थाने तिष्ठत्ये॥ कल्याणं भवेत् ।। अभिनव भ. श्रीसोमसेनस्येदं पुस्तकं ॥ [म. ५३] लेखांक ४१ - धर्मरसिक त्रैवर्णिकाचार अब्दे तत्त्वरस चंद्रकलिते श्रीविक्रमादित्यजे मासे कार्तिकनामनीह धवले पक्षे शरत्संभवे । वारे भास्वति सिद्धनामनि तथा योगे सुपूर्णातिथौ नक्षत्रेश्विनिनाम्नि धर्मरसिको ग्रंथश्व पूर्णीकृतः ॥ २१६ श्रीमूलसंघे वरपुष्कराख्ये गच्छे सुजातो गुणभद्रसूरिः । तस्यात्र पट्टे मुनिसोमसेनो भट्टारकोभूद्विदुषां वरेण्यः ॥२१२ धर्मार्थकामाय कृतं सुशास्त्रं श्रीसोमसेनेन शिवार्थिनापि । गृहस्थधर्मेषु सदा रता ये कुर्वतु तेभ्यासमहो सुभव्याः॥२१३ [ जैनेन्द्र प्रेस, कोल्हापुर १९५० ] लेखांक ४२ - पार्श्वनाथ मूर्ति शके १५६१ वर्षे प्रमाथीनामसंवत्सरे फाल्गुण सुदी द्वितीया मूलसंघे सेनगणे पुष्करगच्छे भ. श्रीसोमसेन उपदेशात् प्रतिष्टितं ।। [ सैतवाल मन्दिर, नागपुर ] लेखांक ४३ -- संभवनाथ मूर्ति शक १५६१ प्रमाथीसंवत्सरे फाल्गुन शुद्ध ५ भ. श्रीसोमसेनेन प्रतिष्ठापितं ॥ ( कारंजा, भा. १६ पृ. १२८. ) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy