SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- ७ १. सेनगण मलिनितपरकाव्यं तिष्ठतादाशशांकं । भुवनमवतु देवः सर्वदामोघवर्षः ॥ श्रीवीरसेनमुनिपादपयोजजंगः श्रीमानभूद्विनयसेनमुनिगरीयान् । तोदितेन जिनसेनमुनीश्वरेण काव्यं व्यधायि परिवेष्टितमेघदूतम।। ( प्रकाशक- नाथा रंगजी १९१०) लेखांक ५ - दर्शनसार गुणभद्र सिरिवीरसेणसीसो जिणनेणो सयलसत्थविण्णाणी। सिरिपउमनंदिपच्छा चउसंघसमुद्धरणधीरो ॥ ३० तस्स य सीसो गुणत्रं गुणभदो दिव्यणाणपरिपुण्णो । पक्खुववासुटुमदी महातवो भावलिंगो य ।। ३१ तेण पुणो विय मिच्चु णाऊण मुणिस्स विणयसेणस्स । सिद्धतं घोसित्ता सयं गयं सग्गलोयस्स ॥ ३२ ( हि. १३ पृ. २५७) लेखांक ६ - आत्मानुशासन जिनसेनाचार्यपादस्मरणाधीनचेतसां । गुणभद्रभदंतानां कृतिरात्मानुशासनं ।। २६९ (प्रकाशक- ज्ञानचंद जैन, लाहौर १८९८ ) लेखांक ७ - आदिपुराण उत्तरखंड निर्मितोऽस्य पुराणस्य सर्वसारो महात्मभिः । तच्छेषे यतमानानां प्रासादस्येव नः श्रमः ॥ ११ अर्धे गुरुभिरेवास्य पूर्व निष्पादितं परैः । परं निष्पाद्यमानं सच्छंदोवन्नातिसुंदरं ॥ १३ पुराणं मार्गमासाद्य जिनसेनानुगा ध्रुवम । भवाब्धेः पारमिच्छंति पुराणस्य किमुच्यते ॥ ४० (पर्व ४३, स्याद्वाद ग्रंथमाला, इंदौर, १९१६ ) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy