SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. सेनगण लेखांक १ - पखंडागमटीका धवला वीरसेन अजजणंदिसिस्सेणुज्जुवकम्मस्स चंदसेणस्स । तह णत्तुवेण पंचत्थूहण्णयभागुणा मुणिणा ॥ सिद्धतछंदजोइसवायरणपमाणसत्थणिवुणेण । भट्टारएण टीका लिहिएसा वीरसेणेण ॥ अठ्तीसम्हि सासिय विक्कमरायम्हि एसु संगरमो । पासे सुतेरसीए भावविलग्गे धवलपक्खे ।। जगतुंगदेवरज्जे रियम्हि कुंभम्हि राहुणा कोणे । सूरे तुलाए. संते गुरुम्हि कुलविल्लए होते ।। चावम्हि वरणिवुत्ते सिंघे सुक्कम्हि णेमिचंदम्हि । कत्तियमासे एसा टीका हु समाणिआ धवला ॥ . बोदणरायणरिंदे गरिंदचूडामणिम्हि मुंजते । सिद्धंतगंथमस्थिय गुरुप्पसाएण विगता सा ।। ( भाग १ प्रस्तावना पृ. ३६ ) लेखांक २ - कसायपाहुडटीका जयधवला जिनसेन श्रीवीरसेन इत्यात्तभट्टारकपृथुप्रथः । पारदृश्वाधिविश्वानां साक्षादिवस केवली ।। यस्तप्तोद्दीप्तकिरणैभव्यांभोजानि बोधयन् । व्यद्योतिष्ट मुनीनेनः पंचस्तूपान्वयांबरे ॥ प्रशिष्यश्चंद्रसेनस्य यः शिष्योऽप्यार्यनंदिनाम् । कुलं गणं च संतानं स्वगुणैरुदजिज्वलत् ।। तस्य शिष्योऽभवच्छ्रीमान् जिनसेनः समिद्धधीः । -इति श्रीवीरसेनीया टीका सूत्रार्थदर्शिनी । वाटग्रामपुरे श्रीमद्गूर्जरार्यानुपालिते ।। फाल्गुने मासि पूर्वाह्ने दशम्यां शुक्लपक्षके । प्रवर्धमानपूजोरुनंदीश्वरमहोत्सवे ॥ अमोघवर्षराजेंद्रप्राज्यराज्यगुणोदया। For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy