SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [६२५ - धर्मज्योत्स्ना विकिरति सदा यत्र लक्ष्मीनिवासाः प्रापुश्चित्रं सकलकुमुदायत्युपेता विकाशम । श्रीमान सोभून्मुनिजननुतो धर्मसेनो गणींद्रस्तस्मिन् रत्नत्रितयसदनीभूतयोगीन्द्रवंशे ।। ...तेभ्यः श्रीशांतिषेणः समजनि सुगुरुः पापधूलीसमीरः ॥ ...श्रीगोपसेनगुरुराविरभूत्स तस्मात् ।। ...अज्ञातः कलिना जगत्सु बलिना श्रीभावसेनस्ततः ॥ ततो जातः शिष्यः सकलजनतानंदजननः प्रसिद्धः साधूनां जगति जयसेनाख्य इह सः ।। इदं चक्रे शाखें जिनसमयसारार्थनिचितं हितार्थ जंतूनां स्वमतिविभवाद् गर्वविकलः ।। वाणेंद्रियव्योमसोममिते संवत्सरे शुभे । ग्रंथोऽयं सिद्धतां यातः सकलीकरहाटके ।। ( अ. ८ पृ. १०३) लेखांक ६२६ - प्रद्युम्नचरित महासेन श्रीलाटवर्गटनभस्तलपूर्णचंद्रः शास्त्रार्णवान्तगसुधीस्तपसां निवासः । कान्ताकलावपि न यस्य शरैविभिन्नं स्वान्तं बभूव स मुनिर्जयसेननामा ॥ १ तीर्णागमांबुधिरजायत तस्य शिष्यः श्रीमद्गुणाकरगुणाकरसेनसूरिः । ...तच्छिष्यो विदिताखिलोरुसमयो वादी च वाग्मी कविः आसीत् श्रीमहसेनसूरिरनघः श्रीमुंजराजार्चितः ॥ ३ श्रीसिंधुराजस्य महत्तमेन श्रीपर्पटेनार्चितपादपश्नः । चकार तेनाभिहितः प्रबंध स पावनं निष्ठितमंगजस्य ॥ ४ ( जैन साहित्य और इतिहास पृ. १८३ ) लेखांक ६२७ - बकुण्ड शिलालेख विजयकीर्ति श्रीलाटवागटगणोन्नतरोहणाद्रि-माणिक्यभूतचरितो गुरुदेवसेनः ।। For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy