SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४. काष्ठासंघ-लाडबागड-पुनाट-गच्छ लेखांक ६२२ - हरिवंशपुराण जिनसेन दधार कर्मप्रकृति श्रुतिं च यो जिताक्षवृत्तिर्जयसेनसद्गुरुः । प्रसिद्धवैयाकरणप्रभाववानशेषराद्धान्तसमुद्रपारगः ॥ ३० तदीयशिष्योऽमितसेनसद्गुरुः पवित्रपुन्नाटगणाग्रणीर्गणी । जिनेंद्रसच्छासनवत्सलात्मना तपोभृता वर्षशताधिजीविना ॥ ३१ सुशास्त्रदानेन वदान्यतामुना वदान्यमुख्येन भुवि प्रकाशिता ।' यदग्रजो धर्मसहोदरः शमी समग्रधीधर्म इवात्तविग्रहः ॥ ३२ तपोमयीं कीर्तिमशेषदिक्षु यः क्षिपन् बभौ कीर्तितकीर्तिषेणकः । तदप्रशिष्येण शिवाग्रसौख्यभागरिष्टनेमीश्वरभक्तिभाविना । स्वशक्तिभाजा जिनसेनसूरिणा धियाल्पयोक्ता हरिवंशपद्धतिः ॥ ३३ शाकेष्वन्दशतेषु सप्तसु दिशं पंचोत्तरेषूत्तरां पातींद्रायुधनानि कृष्णनृपजे श्रीवल्लभे दक्षिणां । पूर्वा श्रीमदवंतिभूभृति नृपे वत्सादिराजे परां सौराणामधिमंडलं जययुते वीरे वराहेऽवति ।। ५२ कल्याणैः परिवर्धमानविपुलश्रीवर्धमाने पुरे श्रीपालयनन्नराजवसतौ पर्याप्तशेषः पुरा । पश्चादोस्तटिकाप्रजाप्रजनितप्राज्यार्चनावर्चने शांतेः शांतगृहे जिनस्य रचितो वंशो हरीणामयम् ॥ ५३ (पर्व ६६, माणिकचंद ग्रंथमाला, वम्बई १९३०) लेखांक ६२३ - कडब दानपत्र | জীনি श्रीयापनीय-नंदिसंघ-पुंनागवृक्षमूलगणे श्रीकित्या- (कीर्त्या) चार्यान्वये बहुध्वाचार्येष्वतीतेषु व्रतसमितिगुप्तिगुप्तमुनिवृंदवंदितचरण कूविलाचार्यणामासीत् । तस्यान्तेवासी समुपनतजनपरिश्रमाहारः स्वदानसंतर्पितसमस्तविद्वज्जनो जनितमहोदयः विजयकीर्तिनाम मुनिप्रभुरभूत् । अर्ककीर्तिरिति ख्यातिमातन्वन्मुनिसत्तमः । तस्य शिष्यत्वमायातो नायातो वशमेनसाम् ।। तस्मै मुनिवराय तस्य विमलादित्यस्य शणेश्वरपीडापनोदाय मयूर For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy