SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ भट्टारक संप्रदाय [६१६ - लेखांक ६१६ - मंदिर लेख संवत १८८१ मिते मार्गशीर्ष शुक्ल षष्ठयां शुक्रवासरे काष्ठासंघे माथुरगच्छे..... भ. श्रीजगत्कीर्तिस्तत्पट्टे भ. श्रीललितकीर्तिजित्तदाम्नाये अग्रोतकान्वये गोयल गोत्रे प्रयागनगरवास्तव्य साधुश्रीरायजीमल्ल 'साधुश्री• हीरालालेन कौशांबीनगरबाह्य प्रभासपर्वतोपरि श्रीपश्नप्रभजिनदीक्षाह्वानकल्याणकक्षेत्रे श्रीजिनबिंबप्रतिष्ठा कारिता अंगरेजबहादुरराज्ये सुभं । [पभोसा, एपिग्राफिया इंडिका २ पृ. २४४ ] लेखांक ६१७ - महापुराणटीका वर्षे सागरनागभोगिकुमिते मार्गे च मासेऽसिते पक्षे पक्षतिसत्तिथौ रविदिने टीका कृतेयं वरा । काष्ठासंघवरे च माथुरवरे गच्छे गणे पुष्करे देवः श्रीजगदादिकीर्तिरभवत् ख्यातो जितात्मा महान् ।। तच्छिष्येण च मन्दतान्वितधिया भट्टारकत्वं यता शुम्भवै ललितादिकीर्त्यभिधया ख्यातेन लोके ध्रुवम् ॥ (प्रस्तावना पृ. १५, भारतीयं ज्ञानपीठ, काशी १९५१) लेखांक ६१८ - चंद्रप्रभमूर्ति राजेंद्रकीर्ति सं. १९१० मिती माघ सुदी १४ शनि काष्ठासंघे लोहाचार्याम्नाये भ. राजेंद्रकीर्तिदेवास्तदाम्नाये अग्रोत्कान्वये वातिलगोत्रे साधुश्रीसाखीलाल तत्पुत्र मुनिसुव्रतदासेन सकलभ्रातृवर्गसिद्धयर्थ श्रीजिनबिंब प्रतिष्ठा कारापितं ॥ (भा. प्र. पृ. १) लेखांक ६१९ - पार्श्वनाथ मूर्ति . सं. १९२३ मिती द्वितीय जेठ सुदि १० लोहाचार्याम्नाये भ. राजेंद्रकीर्तिदेवास्तदाम्नाये अग्रोतकान्वये वासल गोत्रे साहू जिनवरदास ॥ (फतेहपुर, अ. ११ पृ. ४०७ ) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy