SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ४०८] १०. बलात्कार गण-भानपुर शाखा लेखांक ४०५ - ऐतिहासिक पत्र तेणानो पाटे गाम सावले .... समस्त संघ मिली आचार्य गुणचंद्र स्थापना करवानी 'सं. १६५३ वर्षे आचार्यश्रीगुणचंद्रजी सागवाडे काल को ॥ [ भा. १३ पृ. ११३ ] लेखांक ४०६ - (षडावश्यक) संवत १६३९ वर्षे मार्गसिर शुदि १ शुक्रे जेष्ठा नक्षत्रे बागडदेसे सागवाडानगरे श्रीसंभवनाथचैत्यालये श्रीमूलसंघे .... श्रीज्ञानकीर्ति तत् शिष्याचार्य श्रीरत्नकीर्ति तत् शिष्याचार्य श्रीयशकीर्ति तत् शिष्याचार्य श्रीगुणचंद्रणेदं पुस्तकं षडावश्यकस्य स्खशिष्य न. डुंगरा पठनार्थ दत्तं ॥ [वीर २ पृ. ४७३ ] लेखांक ४०७ - पट्टावली सकलचंद्र श्रीमूलसंघे गुणवान् गुणज्ञः श्रीवंशश्रीमान् गुणचंद्रसूरी। तत्पट्टधारी जिनचंद्रदेवः तस्येह पट्टे सकलेंदुसूरी ॥ ४५ (जैन सिद्धांत १७ पृ. ५९) लेखांक ४०८ - भक्तामरवृत्ति सकलेंदोर्गुरोर्धातुर्यस्येति वर्णिनः सतः । पादस्नेहेन सिद्धेयं वृत्तिः सारसमुच्चया ॥ सप्तषष्ट्यंकिते वर्षे षोडशाख्ये हि संवते । आषाढश्वेतपक्षस्य पंचम्यां बुधवारके । ग्रीवापुरे महीसिंधोस्तटभाग समाश्रिते । प्रोत्तुंगदुर्गसंयुक्ते श्रीचंद्रप्रभसद्मनि ॥ वर्णिनः कर्मसीनाम्नो वचनान्मयकारचि । भक्तामरस्य सद्धृत्तिः रायमल्लेन वर्णिना । [ ना. ४६ ] For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy