SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ भट्टारक संप्रदाय लेखांक ३५५ - रत्नत्रय मूर्ति सं. १५४३ श्रीमूलसंघे भ. श्रीभुवनकीर्ति तत्प? भ. श्रीज्ञानभूषणगुरूपदेशात् ॥ ( सुं. हि. जोहरापुरकर, नागपुर) लेखांक ३५६ - १ मूर्ति संवत १५४४ वर्षे वैसाख सुदि ३ सोमे श्रीमूलसंघे भ. श्रीविद्यानंदि भ. श्रीभुवनकीर्ति भ. श्रीज्ञानभूषण गुरूपदेशात् हूंबड साह चांदा भार्या रेमाई...॥ (अ. ४ पृ. ५०३) लेखांक ३५७ - सुमतिनाथ मूर्ति सं. १५५२ वर्षे ज्येष्ठ वदि ७ शुक्रे श्रीमूलसंघे भ. भुवनकीर्ति तत्पट्टे भ. श्रीज्ञानभूषण गुरूपदेशात् हुंबड श्रेष्ठी पर्वत भार्या देऊ ॥ (ना. ५१) लेखांक ३५८ - तत्वज्ञान तरंगिणी जातः श्रीसकलादिकीर्तिमुनिपः श्रीमूलसंघेप्रणीस्तत्पट्टोदयपर्वते रविरभूद्भव्यांबुजानंदकृत् । विख्यातो भुवनादिकीर्तिरथ यस्तत्पादकंजे रतः । तत्त्वज्ञानतरंगिणीं स कृतवानेतां हि चिद्भूषणः ॥ २१ यदैव विक्रमातीताः शतपंचदशाधिकाः । षष्टिः संवत्सरा जातास्तदेयं निर्मिता कृतिः ।। २३ (अध्याय १८, सनातन ग्रंथमाला, कलकत्ता १९१६) लेखांक ३५९ - पट्टावली दिल्लीसिंहासनाधीश्वराणां, प्रतापाक्रान्तदिङमण्डलाखण्डनसमानभैरवनरेन्द्रविहितातिभक्तिभाराणां, अष्टाङ्गसम्यक्त्वाद्यनेकगुणगणालंकृत For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy