SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [२५७ -- अथ श्रीमूलसंघेस्मिन्ननघे मुनिकुंजरः । सूरिः श्रीशुभचंद्राख्यः पद्मनंदिपदस्थितः॥ तत्पट्टे जिनचंद्रोभूत् स्याद्वादांबुधिचंद्रमाः । तदंतेवासिमेहाख्यः पंडितो गुणमंडितः ॥ तदानाये सदाचारक्षेत्रपालीयगोत्रके। सुनामपुरवास्तव्ये खंडेलान्वयकेजनि ।। .. एतन्मध्ये धनश्रीर्या श्राविका परमा तया । लिखापितमिदं शास्त्रं निजाज्ञानतमोहतौ ।। पूजयित्वा पुनर्भक्त्या पठनाय समर्पितं । मेहाख्याय सुशास्त्रज्ञपंडिताय सुमेधसे ।। ( झालरापाटन, अ. १२ पृ. ३१) लेखांक २५७ - महावीर मूर्ति सं. १५३७ वर्ष वैसाख सुदि १० गुरौ श्रीमूलसंघे भ. जिनचंद्रानाये मंडलाचार्यविद्यानंदी तदुपदेशं गोलारारान्वये पियू पुत्र......। ( भा. प्र. पृ. ५) लेखांक २५८ - [ नीतिवाक्यामृत ] अथ संवत्सरेस्मिन् विक्रमादित्यराज्यात् संवत् १५४१ वर्षे कार्तिक सुदि ५ शुभदिने श्रीचंद्रप्रभचैत्यालयविराजमाने श्रीहिसारपेरोजाभिधानपत्तने सुलतानबहलोलसाहिराज्यप्रवर्तमाने श्रीमूलसंघे ... भ. जिनचंद्रदेवाः । तच्छिष्योष्टाविंशतिमूलगुणरत्नरत्नाकरमंडलाचार्यमुनिश्रीरत्नकीर्तिः। तस्य शिष्यो निष्प्रावरणमूर्तिर्मुनिश्रीविमलकीर्तिः। भ. श्रीजिनचंद्रांतेवासि पं. श्रीमहाख्यः । एतदानाये क्षेत्रपालीयगोत्रे खंडेलवालान्वये सुनामपुरवास्तव्ये . . 'एतेषां मध्ये या साध्वी कमलश्रीस्तया निजपुत्रसं. भीवावच्छूकयोायोपार्जितवित्तेनेदं सोमनीतिटीकापुस्तकं लिखापितं । पुनः पंडितमेहाख्याय पठनार्थ भावनया प्रदत्तं निजज्ञानावरणकर्मक्षयाय ।। (माणिकचंद ग्रंथमाला, बम्बई १९२२) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy