SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ वावन सूक्ति त्रिवेणी १५. चउबिहे संजमे मणसंजमे, वइसंजमे, कायसंजमे, उवगरणसजमे । -४।२ १६ पव्ययराइममाण कोह अणुपविढे जीवे काल करेड गोरइएसु उववज्जति । -~-४२ १७ सेलथभसमाण माण अणपविढे जीवे कालं करेड णेरडएमु उववज्जति । ~61२ १८. वसीमूलकेतणासमाण मायं अणुपविट्ठ जीवे काल करेड गेरइएमु उवज्जति । --४२ १६. किमिरागरत्तवत्थसमाण लोभं अणुपविठे जीवे काल करेड नेरइएसु उववज्जति । -~-४२ २० इह लोगे सुचिन्ना कम्मा इहलोगे मुहफलविवागसंजुत्ता भवति । __इह लोगे मुचिन्ना कम्मा परलोगे मुहफलविवागसंजूत्ता भवंति । -४।२। २१. चत्तारि पुप्फा स्वसपन्ने रणामं एगे गो गंधसपन्ने । गधमपन्ने णाम एगे नो स्वसपन्ने । एगे स्वमपन्ने वि गंधसपन्ने वि । एगे गो स्वसपन्ने गो गवसपन्ने । एवामेव चत्तारि पुरिसजाया। २२. अट्टकरे गामं एगे गो मागकरे । मागकरे गामं एगे गो अट्टकरे । एगे अट्ठ करे वि मागाकरे वि । एगे गो अठ्ठ करे, पो मारणकरे ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy