SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी तीन सौ वियालीस २५६. शरीरं सुखदुःखानां भोगायतनमुच्यते । २५७. न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने । -१२ २५८. विषयेभ्यः परावृत्तिः परमोपरतिहि सा। सहनं सर्वदुःखाना तितिक्षा सा शुभा मता ॥ -अपरोक्षानुभूति (शंकराचार्य) ७ २५६. बुद्धिमते कन्या प्रयच्छेत् । -आश्वलायनीय गृह्यसूत्र ११५।२ २६०. अश्मा भव, परशुर्भव । ---११।३ २६१. मम हृदये हृदयं ते अस्तु, मम चित्त चित्तमस्तु ते । -बोषायन गृह्यसूत्र १।४।१ २६२. महत्संगस्तु दुर्लभो ऽमोधश्च । -नारद भक्ति सूत्र ३६ २६३. तरगायिता भपीमे सगात् समुद्रायन्ति । २६४, कस्तरति कस्तरति मायाम् ? यः सगांस्त्यजति, यो महानुभावं सेवते, यो निर्ममो भवति । २६५. अनिर्वचनीय प्रेमस्वरूपम् । मूकास्वादनवत् । -५१-५२ २६६. तीर्थीकुर्वन्ति तीर्थानि, सुकर्मीकुर्वन्ति कर्माणि, सच्छास्त्रीकुर्वन्ति शास्त्राणि । २६७. नास्ति तेषु जाति-विद्या-रूप-कुल-धन-क्रियादिभेदः । -६६ -७२ २६८. वादो नावलम्व्यः । -७४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy