SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ तीन सौ छत्तीस सूक्ति त्रिवेणी २२२. मित्रो हि सर्वस्यव मित्रम् । -३८१२२ २२३. निस्पृहस्य योगे अधिकारः। -४०१ २२४. यथा स्वर्ग प्राप्ती नानाभूता प्रकाराः सन्ति, न तथा मुक्तो। -४०२ २२५. प्रात्मान च ते घ्नन्ति, ये स्वर्गप्राप्तिहेतूनि कर्माणि कुर्वन्ति । -४०३ २२६. आत्मसस्कारकं तु कर्म ब्रह्मभावजनकं स्यात् । -४०1८ २२७. यो हि ज्ञाता स एव सः । केन उपनिषद्, शांकर भाष्य ११३ २२८. सत्यमिति प्रमायिता, अकौटिल्य वाङ्मनः कायानाम् । -४॥ २२६ न तु शास्त्र भृत्यान्निव बलात् निवर्तयति नियोजयति वा। बृहदारण्यक उपनिषद्, शांकर भाष्य २१११२० २३०. बद्धस्य हि बन्धनाशायोपदेशः। -२।१।२० २३१. एतदात्मविज्ञानं पाण्डित्यम् । -३३१ २३२. सर्व प्राणिषु प्रतिदेहं देवासुरसंग्रामो ऽनादिकालप्रवृत्तः। छांदोग्य उपनिषद्, शांकर भाष्य १।२।१ २३३. तृष्णा च दुःखबीजम् । -७॥२३॥ २३४. क्र द्धो हि संमूढः सन् गुरुं आक्रोशति । . -गीता, शांकर भाष्य २०६३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy