SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ सूक्सि त्रिवेषी तीन सौ चौतीस २१०. भार्यापुत्रपौत्रादयो गृहा उच्यन्ते । -~२६३२ २११ कालातिक्रमो हि प्रत्यग्र कार्यरसं पिबति । -३।२६ २५२ वाचाभिरतीतानागतवर्तमानविप्रकृष्टं ज्ञायते । --४॥२३ ५२१३. अनपराधी हि न विभेति । --६६१७ २१४. न ह्यदेवो देवान् तर्पयितुमलम् । -७१ २१५. आत्मैषां रथो भवति, प्रात्माऽश्व., प्रात्माऽऽयुधम् । -८1५३ २१६ मनसा हि मुक्तः पन्था उपलभ्यते। , - -१९३४ २१७. मनो वै सरस्वान् वाक् सरस्वती। १३३३५ २१८. मनस्तावत् सर्वशास्त्रपरिज्ञानं कूप इवोत्स्यन्दति । -१३१३५ २१६. योहन्तान् पाति स मध्यं पात्येव । - : ।। -१७६० २२०. अश्लीलभाषणेन हि दुर्गन्धीनि मुखानि भवन्ति, पाप ; हेतुत्वात् । -२३३३२ २२१. धूतादागतं कर्मण्य न भवति । , -३४॥२९
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy