SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ तीन सौ तीस सूक्ति त्रिवेगी १६०. अनात्मन्यात्मवुद्धिर्या चाऽस्वे स्वमिति वा मतिः। ससारतरुसम्भूतिबीजमेतद् द्विधा मतम् ॥ ~६७।११ १६१. स्थूल सूक्ष्म कारणाख्यमुपाधित्रितयं चितेः।। एतैविशिष्टो जीवः स्याद् वियुक्तः परमेश्वरः।। ' अध्यात्मरामायण, अयोध्या काण्ड २२३ १६२. अनाज्ञप्तोऽपि कुरुते पितुः कार्य स उत्तमः। उक्तः करोति यः पुत्रः स मध्यम उदाहृतः, उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते ।। -३६१ ___ १९३. देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता। नाह देहश्चिदात्मेति वुद्धिविद्येति भण्यते ॥ . . . __१६४. भविद्या ससृतेर्हेतुर् विद्या तस्या नितिका। , १६५ सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा। महं करोमीति वृथाऽभिमानः, __ स्वकर्मसूत्रग्रथितो हि लोकः ॥ । ... -६६, ____१९६ न मे भोगागमे वाच्छा न मे भोगविवजने । . मागच्छत्वथमागच्छत्वभोगवशगो भवेत् ।। १९७. सुखमध्ये स्थितं दुख दुःखमध्ये स्थितं सुखम् । द्वयमन्योऽन्यसंयुक्त प्रोच्यते जलपङ्कवत् ।।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy