________________
तीन सौ तीस
सूक्ति त्रिवेषी
१६०. अनात्मन्यात्मवुद्धिर्या चाऽस्वे स्वमिति वा मतिः।
ससारतरुसम्भूतिबीजमेतद् द्विधा मतम् ।।
-~६७।११
१९१. स्थूल सूक्ष्म कारणात्यमुपाधित्रितयं चितेः। एतविशिष्टो जीवः स्याद वियुक्तः परमेश्वरः ।।
अध्यात्मरामायण, मयोध्या काग १२३ १६२. अनाज्ञप्तोऽपि कुरुते पितु. कार्य स उत्तमः।
उक्तः करोति यः पुत्रः स मध्यम उदाहृतः, उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते ॥
-३६
१६३. देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता। नाऽहं देहश्चिदात्मेति बुद्धिविधेति भण्यते ॥ .
__-४१३३ १६४. मविद्या संसतेर्हेतुर विद्या तस्या नितिका। . .
-
१६५ सुखस्य दुःखस्य न कोऽपि दाता,
परो ददातीति कुबुद्धिरेषा। अहं करोमीति वृथाऽभिमानः,
स्पकमसूमग्रथितो हि लोका
;
१९६. न मे भोगागमे याच्या न मे भोगविवजने ।
मागच्छत्वथमागच्यत्वभोगवशगो भवेत् ॥
१६७. सुखमध्ये स्थितं दुखं दुःखमध्ये स्थितं सुखम् ।
द्वयमन्योऽन्यसंयुक्त प्रोच्यते जलपङ्कवत् ॥