SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ तीन सौ तीस सूक्ति त्रिवेषी १६०. अनात्मन्यात्मवुद्धिर्या चाऽस्वे स्वमिति वा मतिः। ससारतरुसम्भूतिबीजमेतद् द्विधा मतम् ।। -~६७।११ १९१. स्थूल सूक्ष्म कारणात्यमुपाधित्रितयं चितेः। एतविशिष्टो जीवः स्याद वियुक्तः परमेश्वरः ।। अध्यात्मरामायण, मयोध्या काग १२३ १६२. अनाज्ञप्तोऽपि कुरुते पितु. कार्य स उत्तमः। उक्तः करोति यः पुत्रः स मध्यम उदाहृतः, उक्तोऽपि कुरुते नैव स पुत्रो मल उच्यते ॥ -३६ १६३. देहोऽहमिति या बुद्धिरविद्या सा प्रकीर्तिता। नाऽहं देहश्चिदात्मेति बुद्धिविधेति भण्यते ॥ . __-४१३३ १६४. मविद्या संसतेर्हेतुर विद्या तस्या नितिका। . . - १६५ सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा। अहं करोमीति वृथाऽभिमानः, स्पकमसूमग्रथितो हि लोका ; १९६. न मे भोगागमे याच्या न मे भोगविवजने । मागच्छत्वथमागच्यत्वभोगवशगो भवेत् ॥ १६७. सुखमध्ये स्थितं दुखं दुःखमध्ये स्थितं सुखम् । द्वयमन्योऽन्यसंयुक्त प्रोच्यते जलपङ्कवत् ॥
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy