SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ तीन सौ अट्ठाईस सूक्ति त्रिवेणी १८०. गायन्ति देवाः किल गीतकानि, धन्यास्तु ते भारतभूमिभागे। स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ॥ विष्णु पुराण २।३।२४ १८१. वस्त्वेकमेव दुःखाय सुखायेागमाय च । कोपाय च यतस्तस्माद् वस्तु वस्त्वात्मक कुतः ॥ -२६४५ १५२. मनसः परिणामोऽयं सुखदुःखादिलक्षणः । -२१६४७ १५३. समत्वमाराधनमच्युतस्य । -३७२० १८४. परदार-परद्रव्य-परहिंसासु यो रतिम् । न करोति पुमान् भूप ! तोष्यते तेन केशवः ।। - ८१४ १८५. प्रतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते। स तस्मै सुकृतं दत्त्वा पुण्यमादाय गच्छति ॥ -॥१९॥६६ १८६. भसंस्कृताप्नभुङ् मूत्रं, बालादिप्रथमं शकृत् । -३११२७१ १८७. प्रदत्त्वा विषमश्नुते । -३।११।७२ १८५. योषितः साधु धन्यास्तास्ताभ्यो धन्यतरोऽस्ति कः ? -६।२।८ १८९. यत्कृते दशभिवस्त्रेतायां हायनेन यत् । द्वापरे तच्च मासेन ह्यहोरात्रेण तत्कली। -६।२।१५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy