SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ तीन सौ छब्बीस सूक्ति त्रिवेणी १६९. आत्मा वै प्राणिनां प्रेष्ठः । --१०८०४० १७०. जितं सर्व जिते रसे । --११८।२१ १७१. यत्र यत्र मनो देही, घारयेत सकलं धिया । . स्नेहाद् द्वेषाद् भयाद् वाऽपि, याति तत्तत्स्वरूपताम् ।। -१शहा२२ १७२.. बन्ध इन्द्रियविक्षेपो मोक्ष एषा च संयमः । "-११।१८।२२ १७३. दण्डन्यासः परं दानं कामत्यागस्तपः स्मृतम् । स्वभावविजयः शौयं सत्यं च समदर्शनम् ॥ -१११६।३० २७४. दक्षिणा ज्ञानसन्देशः। -१११९३६ : १७५. दुःखं कामसुखापेक्षा, पण्डितो बन्धमोक्षवित् । -११।१६।४:, १७६. स्वर्गः सस्वगुणोदयः। -१९११६४२ १७७. नरकस्तमउन्नाहा। -११११६४३ १७८, दरिद्रो यस्त्वसन्तुष्टः कृपरणो यो ऽजितेन्द्रियः। .- mein १७९. यतो यतो निवर्तेत विमुच्येत ततस्ततः। -१६२११
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy