SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ तीन सौ चौबीस सूक्ति त्रिवेणी १५६. न ह्यसत्यात् परोऽधर्म, इति होवाच भूरियम् । सर्व सोढमल मन्ये, ऋतेऽलीकपरं नरम् ॥ -~ २०१४ १६०, साघवो हृदयं मह्यं साधूनां हृदयं त्वहम् । -६४०६८ १६१. न कामयेऽहं गतिमीश्वरात्पराम, अष्टद्धियुक्तामपुनर्भवं वा । आति प्रपद्येऽखिलदेहभाजाम्, अन्तः स्थितो येन भवन्त्यदुःखाः ।। ---६।२१११२ १६२. श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः । ---१०॥४॥४१ १६३. हिंस्रः स्वपापेन विहिसितः खलः, साधुः समत्वेन भयाद् विमुच्यते । --१०।८।३१ १६४. न हि गोप्य हि साधूनां कृत्यं सर्वात्मनामिह । -१०॥२४॥४ १६५. कर्मव गुरुरीश्वरा। -१०।२४।१७ १६६. अजसा येन वर्तत तदेवास्य हि देवतम् । -१०।२४।१८ १६७. रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः । प्रजास्तैरेव सिद्ध्यन्ति महेन्द्रः किं करिष्यति ? -१०॥२४॥२३ १६८. किं दुर्मपं तितिथूणां किमकार्यमसाधुभिः । किं न देयं वदान्यानां कः परः समदशिनाम् ।। -१०७२।१६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy