________________
तीन सौ चौबीस
सूक्ति त्रिवेणी
१५६. न ह्यसत्यात् परोऽधर्म, इति होवाच भूरियम् ।
सर्व सोढमल मन्ये, ऋतेऽलीकपरं नरम् ॥
-~
२०१४
१६०, साघवो हृदयं मह्यं साधूनां हृदयं त्वहम् ।
-६४०६८
१६१. न कामयेऽहं गतिमीश्वरात्पराम,
अष्टद्धियुक्तामपुनर्भवं वा । आति प्रपद्येऽखिलदेहभाजाम्,
अन्तः स्थितो येन भवन्त्यदुःखाः ।।
---६।२१११२
१६२. श्रद्धा दया तितिक्षा च क्रतवश्च हरेस्तनूः ।
---१०॥४॥४१
१६३. हिंस्रः स्वपापेन विहिसितः खलः,
साधुः समत्वेन भयाद् विमुच्यते ।
--१०।८।३१
१६४. न हि गोप्य हि साधूनां कृत्यं सर्वात्मनामिह ।
-१०॥२४॥४
१६५. कर्मव गुरुरीश्वरा।
-१०।२४।१७
१६६. अजसा येन वर्तत तदेवास्य हि देवतम् ।
-१०।२४।१८
१६७. रजसा चोदिता मेघा वर्षन्त्यम्बूनि सर्वतः ।
प्रजास्तैरेव सिद्ध्यन्ति महेन्द्रः किं करिष्यति ?
-१०॥२४॥२३
१६८. किं दुर्मपं तितिथूणां किमकार्यमसाधुभिः ।
किं न देयं वदान्यानां कः परः समदशिनाम् ।।
-१०७२।१६