SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ तीन सो बाईस १५०. भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति । १५१. तुलयाम लवेनाऽपि न स्वर्गं भगवत्सङ्गिङ्गस्य मर्त्यानां १५२ तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रिया ss कृतिः । १५३. न राति रोगिरगोऽ पथ्य वाञ्छतो हि भिषक्तमः । 7 C १५५. मृगोष्ट्रख रमखु - सरीसृप्रखगमक्षिका । आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् ? १५६. त्रिवर्ग. नातिकृच्छ यथादेशं यथाकाल श्रीमद् भागवत ३|२९| २३ ; नाऽपुनर्भवम् । किमुताशिषः ॥ १५४. यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिक योऽभिमन्येत स स्तेनो दण्डमर्हति ॥ भजेत गृहमेध्यपि । यावेदैवोपपादितम् ॥ - सूक्ति त्रिवेणी १५७. स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये । 1 १५८, सदा सन्तुष्टमनसः सर्वा सुखमया दिशः । शर्करा - कण्टकादिभ्यो यथोपानत्पदः शिवम् ॥ = -४१३०१३४ -६०४१४६ -६ हा५० -७११४८ -७११४१६ ७११४१० -७११५११४ - ०११५११७
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy