SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ तीन सौ बीस सूक्ति विदेणी १३६ प्रवाहपतिते कार्ये कामसंकल्पवर्जितः । तिष्ठत्याकाशहृदयो यः स पण्डित उच्यते ।। -२२१५ १४०. विविधो भवति प्रष्टा तत्वज्ञो ऽज्ञोऽथवा ऽपि च । अज्ञस्याऽज्ञतया देयो ज्ञस्य तु ज्ञतयोत्तरः ।। -२६।३२ १४१. नाकलङ्का च वागस्ति । -२६१३७ १४२. यन्मयो हि भवत्यङ्ग पुरुषो वक्ति तादृशम् । -२६।३० १४३. हता नीरसनाथा स्त्री हता ऽसस्कारिणी च धीः । -६५५ १४४. सा स्त्री या ऽनुगता भी सा श्रीर्या ऽनुगता सता । ___ सा धीर्या मधुरोदारा साधुता समदृष्टिता ॥ -६श६ १४५. अन्यस्मै रोचते निम्बस्त्वन्यस्मै मधु रोचते । -६७१२९ १४६. विषाण्यमृततां यान्ति सन्तताभ्यासयोगतः । १४७. यो यमर्थ प्रार्थयते तदर्थ यतते तथा । सो ऽवश्यं तमवाप्नोति न चेच्छान्तो निवर्तते ॥ -१०३१२२ १४८. पाण्डित्य नाम तन्मौख्यं यत्र नास्ति वितृष्णता। -१९४१३४ १४६. न तदस्तीह यत् त्याज्यं शस्योगकरं भवेत् । -१६६१३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy