SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ तीन सौ आठ ७३. युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् । ७४. तदत्यन्तविमोक्षोऽपवर्गः । ७५. समानप्रसवात्मिका जातिः । ७६. वीतरागजन्मादर्शनात् । ७७. तेषां मोहः पापीयान् नामूढस्येतरोत्पत्त ेः । ७८. दोषनिमित्तानां तत्त्वज्ञानादहकारनिवृत्तिः । ७६. दोषनिमित्त रूपादयो विषया. सङ्कल्पकृता । ८० यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म । ८१. कारणगुणपूर्वकः कार्यगुणो दृष्टः । ८२ दुष्टं हिंसायाम् । ८३. सुखाद् रागः । ८४. श्रसङ्गोऽयं पुरुष. 1 सूक्ति त्रिवेणी -१|१|१६ - ११११२२ -२१२१७१ - ३|१|२४ -४|११६ -४१२११ - ४१२१२ वैशेषिक दर्शन १।१।२ - २१११२४ -६१११७ -६१२११० - सांख्यदर्शन १।१५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy