SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ तीन सौ छह सूक्ति त्रिवेणी ६१ आचारहीनं न पुनन्ति वेदाः । -वशिष्ठ स्मृति ६।३ ६२. योगस्तपो दमो दानं सत्य शोचं दया श्रतम् । विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् ।। -६।२० ६३ दीर्घवरमसूया च असत्य ब्रह्मदूषणम् । पैशुन्य निर्दयत्व च जानीयाच्छूद्रलक्षणम् ॥ -६२३ ६४. नास्ति मातृसमं देवं, नास्ति पितृसमो गुरु. । -ौशनस स्मृति ११३६ ६५. पतिरेको गुरुः स्त्रीणा सर्वस्याभ्यागतो गुरु । --११४८ ६६ यद् ददाति यदश्नाति, तदेव धनिनो धनम् । ___-व्यास स्मृति ४।१७ ६७ हितप्रायोक्तिभिर्वक्ता, दाता सन्मानदानतः । -४६० ६८. अनभ्यासे विष शास्त्रं, अभ्यासे त्वमृत भवेत् । -विश्वामित्र स्मृति ३.१३ ६६. कर्मणा ज्ञानमिश्रेण स्थिरप्रज्ञो भवेत्पुमान् । -शाण्डिल्य स्मृति ४।२१२ ७०. प्राप्तोपदेश शब्द । -न्यायदर्शन १११७ ७१ इच्छा-दुष-प्रयत्न-सुख-दुख-जानान्यात्मनो लिङ्गम् । --११०१० ७२. चेष्टेन्द्रियार्थाश्रय. शरीरम् । -११११११
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy