________________
तीन सौ छह
सूक्ति त्रिवेणी
६१ आचारहीनं न पुनन्ति वेदाः ।
-वशिष्ठ स्मृति ६।३ ६२. योगस्तपो दमो दानं सत्य शोचं दया श्रतम् । विद्या विज्ञानमास्तिक्यमेतद् ब्राह्मणलक्षणम् ।।
-६।२०
६३ दीर्घवरमसूया च असत्य ब्रह्मदूषणम् । पैशुन्य निर्दयत्व च जानीयाच्छूद्रलक्षणम् ॥
-६२३ ६४. नास्ति मातृसमं देवं, नास्ति पितृसमो गुरु. ।
-ौशनस स्मृति ११३६ ६५. पतिरेको गुरुः स्त्रीणा सर्वस्याभ्यागतो गुरु ।
--११४८ ६६ यद् ददाति यदश्नाति, तदेव धनिनो धनम् ।
___-व्यास स्मृति ४।१७
६७ हितप्रायोक्तिभिर्वक्ता, दाता सन्मानदानतः ।
-४६०
६८. अनभ्यासे विष शास्त्रं, अभ्यासे त्वमृत भवेत् ।
-विश्वामित्र स्मृति ३.१३ ६६. कर्मणा ज्ञानमिश्रेण स्थिरप्रज्ञो भवेत्पुमान् ।
-शाण्डिल्य स्मृति ४।२१२ ७०. प्राप्तोपदेश शब्द ।
-न्यायदर्शन १११७ ७१ इच्छा-दुष-प्रयत्न-सुख-दुख-जानान्यात्मनो लिङ्गम् ।
--११०१० ७२. चेष्टेन्द्रियार्थाश्रय. शरीरम् ।
-११११११