SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ तीन सौ चार सूक्ति त्रिवेणी ५१. यादृशै. संनिवसति, यादृशांश्चोपसेवते । यादगिच्छेच्च भवितु तादृग् भवति पूरुषः। -२६९३२ ५२. प्राज्ञश्चैको बहुभिर्जोपमास्ते । प्राज्ञ एको बलवान् दुर्बलोऽपि ।। -२६६।४२ ५३. अभिगम्योत्तम दानमाहूतं च मध्यमम् । अधर्म याच्यमान स्यात् सेवादान च निष्फलम् ।। ~पराशरस्मृति ११२८ ५४. कृत्वा पापं न ग हेत, गुह्यमान विवर्धते । ~८६ ५५. युगरूपा हि ब्राह्मणाः। -११।४८ ५६. अहिंसा सत्यमस्तेय शौचमिन्द्रियनिग्रह. । दानं दया दम. क्षान्ति. सर्वेषा धर्मसाधनम् ।। ~~याज्ञवल्क्य स्मृति ११२२ ५७. न विद्यया केवलया तपसा वा ऽपि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। -११२०० ५८. न यम यममित्याहरात्मा व यम उच्यते । आत्मा सयमितो येन तं यमः किं करिष्यति ? -प्रापस्तम्वस्मृति १०३ ५६. सम्मानात् तपस. क्षय । -१०१६ ६०. मातृवत् परदाराश्च परद्रव्याणि लोष्टवत् । आत्मवत् सर्वभूतानि यः पश्यति स पश्यति । -१०।११
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy