SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ तीन सौ दो सूक्ति त्रिवेणी ४१ स्वस्वरूप स्वय भुक्ते, नास्ति भोज्यं पृथक् स्वतः। -पाशुपत उपनिषद् ४३ ४२. यतो धर्मस्ततो जय.। -~-महाभारत शल्यपर्व ६३३६२ __४३ ना साध्य मृदुना किंचित् तस्मात् तीक्षणतरो मृदुः। -म० भा० शान्तिपर्व १४०।६७ ४४. दी! बुद्धिमतो बाहू। -१४०१६८ ४५. मृत्युना ऽभ्याहतो लोको जरया परिवारितः । -२७७६ ४६. उपभोगैरपि त्यक्त नात्मान सादयेन्नर. । चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम् ॥ --२६७।३१ ४७. वेदस्योपनिषत् सत्य, सत्यस्योपनिषद् दमः । दमस्योपनिषन्मोक्ष एतत् सर्वानुशासनम् ॥ --२६६।१३ ४८. वाचो वेग मनस क्रोधवेग, विधित्सावेगमुदरोपस्थवेगम् । एतान् वेगान् यो विषहेदुदीर्णा स् तं मन्ये ऽहं ब्राह्मणं वै मुनि च ।। -२६६१४ ४६. गुह्य ब्रह्म तदिद वो ब्रवीमि, न मानुषाच्छे,ष्ठतरं हि किंचित् । -२६९२० ५०. चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमा । उपस्थमुदर हस्ती वाक् चतुर्थी स धर्मवित् ।। -२६६२८
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy