SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ तीन सौ सूक्ति त्रिवेणी ३१. मन एव जगत्सर्वम् । -५९८ ३२. देहस्य पच दोषा भवन्ति, काम-क्रोध-निःश्वास-भय-निद्राः। तन्निरासस्तु निःसंकल्प-क्षमा-लघ्वाहारा प्रमादतातत्त्वसेवनम् । ~मण्डल ब्राह्मणोपनिषद् ११२ ३३. येनासन विजितं जगत्त्रयं तेन विजितम् । -शाण्डिल्योपनिषद् ३३१२ ३४ प्रतिष्ठा सूकरीविष्ठा । नारदपरिवाजकोपनिषद् ५।३० ३५. पदे बन्धमोक्षाय निर्ममेति ममेति च । -पङ्गल उपनिषद् ४।२५ ३६. गवामनेकवर्णाना क्षीरस्याप्येकवर्णता । क्षीरवत् पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा ॥ -~-ब्रह्मविन्दूपनिषद् १६ ३७. घृतमिव पयसि निगूढ, __भूते भूते च वसति विज्ञानम् । सततं मत्थयितव्य, मनसा मन्थानभूतेन ॥ ३८. अपकारिणि कोपश्चेत्कोपे कोपः कथ न ते ? ~याज्ञवल्क्योपनिषद् २६ ३६. न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति । ----अन्नपूर्णोपनिषद ४।७६ ४०. अन्त. सर्वपरित्यागी बहि. कुरु यथा ऽगतम् । -५६११६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy