SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ दो सौ अठामी सूक्ति त्रिवेणी ५१ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधो दशक धर्मलक्षणम् ।। -६६२ ५२. दुर्लभो हि शुचिर्नरः । - -७।२२ ५३. दण्डः शास्ति प्रजा. सर्वा दण्ड एवाभिरक्षति । -७१८ ५४. जितेन्द्रियो हि शक्नोति वशे स्थापयितु प्रजाः। -७४४ ५५. व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । -~७५३ ५६. अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः। रक्षितं वद्धयेच्चैव वृद्ध पात्रेप निक्षिपेत् ।। -७188 ५७. बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् । - -७१०५ ५८ तीक्ष्णश्चैव मृदुश्चैव राजा भवति समत. । -७१४० ५६. क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । -७११४४ ६०. आपदर्थ धन रक्षेद दारान् रक्षेद् धनैरपि । -७२१२ ६१. प्रात्मानं सततं रक्षेत् । -२१२ ६२. धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। -८/१५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy