SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ दो सौ नवे सूक्ति त्रिवेणी ६३. एक एव सुहृधर्मो निधनेप्यनुयाति यः । शरीरेण समं नाग सर्वमन्यद्धि गच्छति ।। -८१७ ६४. श्राकारैरिङ्गितर्गत्या चेष्टया भापितेन च । नेय-वक्त्र-विकारणव गृह्यते ऽन्तर्गतं मनः ।। -८।२६ ६५. सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । -८८३ ६६. प्रात्मैव ह्यात्मन. साधी गतिरात्मा तथात्मनः । -८1८४ ६७. न वृथा गपथ कुर्यात् । -८१११ ६८. यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा। -६।१३० ६६. राजा हि युगमुच्यते । --३०१ ७०. अहिंसा सत्यमस्तेयं गोचमिन्द्रियनिग्रहः । एत सामासिकं धर्म चातुर्वर्थेऽब्रवीन्मनुः ।। -१०।६३ ७१. शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । -१०१६५ ७२. स्ववीय बलवत्तरम् । -~१११३२ ७३. कृत्वा पापं हि सतप्य तस्मात्पापात् प्रमुच्यते । -११।२३० ७४. तपोमूलमिदं सर्व देवमानुपक सुखम् । -११।२३५
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy