SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ दो सौ छियत्तर सूक्ति त्रिवेणी ६२. दातव्यमिति यद् दान दीयतेऽनुपकारिणे ।। देशे काले च पात्रे च तद् दान सात्विक स्मृतम् ।। - - -१७२० ६३. यत्तु प्रत्युपकारार्थ फलमद्दिस्य वा पुन । दीयते च परिक्लिष्टं तद् दान राजस स्मृतम् ॥ -१७१२१ ६४. प्रदेशकाले यद् दानपात्रेभ्यश्च दीयते । असत्कृतमवज्ञात तत् तामसमुदाहृतम् ।। -१७।२२ ६५. अश्रद्धया हुतं दत्त तपस्तप्त कृत च यत् । असदित्युच्यते पार्थ ! न च तत्प्रेत्य नो इह ।। -१७१२८ ६६ स्वे स्वे कर्मण्यभिरत ससिद्धि लभते नरः । -१८।४५ ६७. सर्वारम्भा हि दोषेण धमेनाग्निरिवावृता.। -१५१४८ ६८. ब्रह्मभत प्रसन्नात्मा न शोचति न काक्षति । -१८१५४ ६६. ईश्वरः सर्वभूताना हृद्-देशे ऽर्जुन तिष्ठति । ---१८॥६१ . 6
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy