SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ मूक्ति त्रिवेणी दो सौ चौहत्तर ५३ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः। . हामर्षभयो गैर मुक्तो यः स च मे प्रियः।। -१२।१५ ५४. निर्मानमोहा जितसगदोषा अध्यात्मनित्या विनिवृत्तकामाः । द्वन्द्व विमुक्ताः सुखदुःखसज्ञैर् गच्छन्त्यमूढाः पदमव्ययं तत् ।। - -१५१५ ५५. न तद् भासयते सूर्यो न शशाधो न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परम मम ।। -१५॥६ ५६. विविध नरकस्येदं द्वार नाशनमात्मनः । काम. क्रोधस्तथा लोभस्तस्मादेतत् त्रयं त्यजेत् ।। -१६२१ ५७. सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ! श्रद्धामयो ऽयं पुरुषो यो यच्छ,द्धः स एव सः ।। -१७१३ ५८. अनुगकरं वाक्य सत्यं प्रियहित च यत् । स्वाध्यायाभ्यसन चैव वाङ्मयं तप उच्यते ।। -~-१७४१५ ५६. मन प्रसादः सौम्यत्त्वं मीनमात्मविनिग्रहः । भावसंगुद्धिरित्येनत् तपो मानममुच्यते ॥ --१७११६ ६० सत्कार-मान-पूजार्थ तपो दभेन चैव तत् । क्रियते नदिह प्रोक्त राजसं चलमध्र वम् ॥ -१७११८ ६१ मूढग्राहेणात्मनो यत्पीडया क्रियते तपः। परस्योत्मादनार्थ वा तत् तामसमुदाहृतम् ।। ---१७११६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy