SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ दो सौ अडसठ २३ कर्मेन्द्रियाणि संयम्य य प्रास्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचार. स उच्यते ॥ २४ नियत कुरु कर्म त्व कर्म ज्यायो ह्यकर्मणः । शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः ॥ २५. परस्पर भावयन्तः श्रेय. परमवाप्स्यथ । २६. यज्ञशिष्टाशिन. सन्तो मुच्यन्ते सर्वकिल्बिषै । भुञ्जते ते त्वघ पापा ये पचन्त्यात्मकारणात् ॥ २७ असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः । २८. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २६. कर्मण्यकर्म य. पश्येदकर्मणि च कर्म य. । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ३० यस्य सर्वे समारम्भा. कामसकल्पवर्जिता । ज्ञानाग्निदग्धकर्माणं तमाहु. पण्डितं बुधा ॥ द्वन्द्वातीतो विमत्सरः । सम. सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥ ३१ यदृच्छालाभसन्तुष्टो ३२ श्र ेयान् द्रव्यमयाद् यज्ञाद् ज्ञानयज्ञ. परंतप । सूक्ति त्रिवेणी - ३।६ —३१८ -३।११ - ३।१३ --३|१६ -३।२१ -४|१८ - ४११६ - ४।२२ -४१३३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy