________________
दो सौ अडसठ
२३ कर्मेन्द्रियाणि संयम्य य प्रास्ते मनसा स्मरन् । इन्द्रियार्थान् विमूढात्मा मिथ्याचार. स उच्यते ॥
२४ नियत कुरु कर्म त्व कर्म ज्यायो ह्यकर्मणः । शरीरयात्राऽपि च ते न प्रसिद्ध्येदकर्मणः ॥
२५. परस्पर भावयन्तः श्रेय. परमवाप्स्यथ ।
२६. यज्ञशिष्टाशिन. सन्तो मुच्यन्ते सर्वकिल्बिषै । भुञ्जते ते त्वघ पापा ये पचन्त्यात्मकारणात् ॥
२७ असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ।
२८. यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥
२६. कर्मण्यकर्म य. पश्येदकर्मणि च कर्म य. । स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥
३०
यस्य सर्वे समारम्भा. कामसकल्पवर्जिता । ज्ञानाग्निदग्धकर्माणं तमाहु. पण्डितं बुधा ॥
द्वन्द्वातीतो विमत्सरः ।
सम. सिद्धावसिद्धौ च कृत्वाऽपि न निबध्यते ॥
३१ यदृच्छालाभसन्तुष्टो
३२ श्र ेयान् द्रव्यमयाद् यज्ञाद् ज्ञानयज्ञ. परंतप ।
सूक्ति त्रिवेणी
- ३।६
—३१८
-३।११
- ३।१३
--३|१६
-३।२१
-४|१८
- ४११६
- ४।२२
-४१३३