SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ दो सौ छियासठ सूक्ति त्रिवेणी १५. इन्द्रियारिण प्रमाथीनि हन्ति प्रसभं मनः । -२०६० १६. ध्यायतो विषयान्पुस' सगस्तेषुपजायते । सङ्गात्संजायते कामः कामात् क्रोधः प्रजायते ॥ --२१६२ १७. क्रोधाद् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रशाद् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ।। -२।६३ १८. प्रसादे सर्वदुःखाना हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धि. पर्यवतिष्ठते । -२०६५ १६. नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ।। -२१६६ २०. या निशा सर्वभूताना तस्यां जागति सयमी। यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः॥ -२०६६ २१. विहाय कामान् य. सर्वान् पुमाश्चरति निःस्पृहः । निर्ममो निरहकारः स शान्तिमधिगच्छति ।। -२७१ २२. न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy