SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ दो सौ चौसठ सूक्ति त्रिवेणी ६ जातस्य हि ध्र वो मृत्युर् ध्र व जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्व शोचितुमर्हसि ॥ -२।२७ ७. वैगुण्यविषया वेदा निस्त्रगुण्यो भवार्जुन ! -२१४५ ८. कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुभूर, मा ते सङ्गोऽस्त्वकर्मणि ॥ -२०४७ ____६. समत्वं योग उच्यते । -२।४८ १०. बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते । तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ।। -२५० ११. प्रजहाति यदा कामान् सर्वान्पार्थ मनोगतान् । प्रात्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ --२१५५ १२ दुखेष्वनुद्विग्नमना. सुखेप विगतस्पृहः । वीतराग-भय-क्रोध. स्थितघीमुनिरुच्यते ।। -२२५६ १३. यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः। इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।। -२२५८ १४. विपया विनिवर्तन्ते निराहारस्य देहिनः । रसवज रसोऽप्यस्य पर दृष्ट्वा निवर्तते । -२१५६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy