SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी दो सौ छप्पन ७२ विद्यामदो धनमदस्तृतीयोऽभिजनो मदः । मदा एतेऽवलिप्तानामेत एव सतां दमाः ॥ -उधोग० ३४.४४ ७३. सर्व शीलवता जितम् । ३४।४७ ७४ रोहते सायकैर्विद्ध वन परशुना हतम् । __वाचा दुरुक्त बीभत्स न सरोहति वाक्क्षतम् ॥ -३४॥७८ ७५. श्रीमङ्गलात्प्रभवति प्रागल्भ्यात्सम्प्रवर्धते । दाक्ष्यात कुरुते मूलं संयमात्प्रतितिष्ठति ॥ -३१५१ ७६ न सा सभा यत्र न सन्ति वृद्धा, न ते वृद्धा ये न वदन्ति धर्मम् । नासो धर्मो यत्र न सत्यमस्ति, न तत्सत्य यच्छलेनाभ्युपेतम् ।। ७७ नष्टप्रज्ञ पापमेव नित्यमारभते पुनः । --३५२६२ ७८ सुवर्णपुष्पां पृथिवी चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ।। -~३५७४ ७६. बुद्धिश्रष्ठानि कर्माणि -३५।७५ ८०. ज्ञातयस्तारयन्तीह ज्ञातयो मज्जयन्ति च । सुवृत्तास्तारयन्तीह दुर्वृत्ता मज्जयन्ति च ।। --३६२५ ८१. अकीर्ति विनयो हन्ति, हन्त्यनथं पराक्रमः । हन्ति नित्य क्षमा क्रोधमाचारो हन्त्यलक्षणम् ॥ ~३९।४२
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy