SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ दो सौ चउपन सूक्ति त्रिवेणी *६५. द्वाविमौ पुरुषी राजन् । स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ -उद्योग० ३३१५८ ६६. षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता । निद्रा तन्द्रा भयौं क्रोध आलस्य दीर्घसूत्रता ।। -३३१७८ ६७. अर्थागमो नित्यमरोगिता च, प्रिया च भार्या प्रियवादिनी च । वश्यश्च पुत्रो ऽर्थकरी च विद्या, षड् जीवलोकस्य सुखानि राजन् ।। -३३१८२ ६८. अष्टौ गुणाः पुरुष दीपयन्ति, प्रज्ञा च कौल्य च दम. श्र त च । पराक्रमश्चाबहुभाषिता च, दान यथाशक्ति कृतज्ञता च । -३३६६ ६६. यस्तु पक्वमुपादत्त काले परिणतं फलम् । फलाद् रसं स लभते बीजाच्चैव फल पुनः ॥ -३४।१६ ७०. यथा मधु समादत्त रक्षन् पुष्पाणि षट्पदः । तद्वदर्थान् मनुष्येभ्य आदद्यादविहिंसया ।। -३४।१७ ७१ सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृजया रक्ष्यते रूप कुल वृत्तन रक्ष्यते । -३४१३६ *६५ से ७४ तक विदुरजी का धृतराष्ट्र को नीति उपदेश है ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy