SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ दो सौ बावन सूक्ति त्रिवेणी ५५. सर्वे हि स्वं समुत्थानमुपजीवन्ति जन्तवः । ~वन० ३२१७ ५६. सत्य दानं क्षमा शीलमानृशंस्यं तपो घृणा। दृश्यन्ते यत्र नागेन्द्र । स ब्राह्मण इति स्मृतः॥ -१८११२१ ५७. सत्य दमः तपो दानहिंसा धर्मनित्यता । साधकानि सदा पुंसां न जातिर्न कुल नृप ।। -१८१४२ ५८. प्रक्षीयते धनोद्रको जनानामविजानताम् । -१६२।२८ ५६ यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः । समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ।। -उद्योगपर्व ३३.१६ ६०. क्षिप्र विजानाति चिरं शृणोति, विज्ञाय चार्थ सजते न कामात् । नासम्पृष्टो व्युपयुक्ते परार्थे, तत् प्रज्ञान प्रथमं पण्डितस्य ।। -३३१२२ ६१. एकः सम्पन्नमस्नाति वस्ते वासश्च शोभनम् । योऽसविभज्य भृत्येभ्य. को नृशंसतरस्तत.॥ -३३१४१ ६२. सत्य स्वर्गस्य सोपानम् । -३३१४७ ६३. क्षमा गुणो ह्यशक्ताना, शक्ताना भूषण क्षमा। -३३१४६ ६४. शान्तिखङ्गः करे यस्य, किं करिष्यति दुर्जन ? -३३१५०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy