SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ दो सौ पचास सूक्ति त्रिवेणी ४४. यस्य नास्ति निजा प्रज्ञा केवल तु बहुश्रु तः। न स जानाति शास्त्रार्थ दर्वी सूपरसानिव ॥ -सभा० ५५१ ४५ असन्तोष श्रियो मूलम् । -५५।११ ४६. न व्याधयो नापि यम. प्राप्तु श्रेय प्रतीक्षते । यावदेव भवेत् कल्पस्तावच्छे य. समाचरेत् ॥ -५६।१० ४७. तपस्विनं वा परिपूर्णविद्य, भषन्ति हैवं श्वनरा. सदैव । -६६६६ ४८. लोभो धर्मस्य नाशाय । -७११३४ ४६ शोकस्थानसहस्राणि-भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ।। -वनपर्व २०१६ ५०. मानसेन हि दुःखेन शरीरमुपतप्यते । अय पिण्डेन तप्तेन कुम्भसंस्थमिवोदकम् ।। -~२।२५ ५१ स्नेहमूलानि दुःखानि । -२०२८ ५२. नाऽपाध्यं मृदुना किंचित् । -२८॥३१ ५३. नादेशकाले किंचित् स्याद् देशकालौ प्रतीक्षताम् । -२८।३२ ५४ क्षमा तेजस्विना तेज. क्षमा ब्रह्म तपस्विनाम् । -२६४०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy