SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी दो सौ वियालीस ५. भिन्नानामतुलो नाश. क्षिप्रमेव प्रवर्तते । -आदि० १९२० ६. अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् । -३७।२० ७ नोद्विग्नश्चरते धर्म, नोद्विग्नश्चरते क्रियाम् । -४११२८ ८. क्षमावतामय लोक परश्च व क्षमावताम् । -४२।६ ६. योऽवमन्यात्मना ऽऽत्मानमन्यथा प्रतिपद्यते । न तस्य देवाः श्रेयासो यस्यात्मा ऽपि न कारणम् ।। --७४।३३ १०. अर्ध भार्या मनुष्यस्य, भार्या श्रेष्ठतम. सखा । -७४।४१ ११ मूर्यो हि जल्पता पुंसा, श्रुत्वा वाचः शुभाशुभा.। अशुभ वाक्यमादत्त, पुरीषमिव शकरः ।। -७४।६० १२ प्राज्ञस्तु जल्पता पुसा थ त्वा वाच. शुभाशुभा.। गुणवद् वाक्यमादत्त हस. क्षीरमिवाम्भस ॥ -७४/६१ १३ नास्ति सत्यसमो धर्मो, न सत्याद् विद्यते परम् । ___ न हि तीव्रतर किंचिदनृतादिह विद्यते ॥ ---७४।१०५ १४ न जातु काम. कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥ -७५।५०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy