SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ सूक्ति त्रिवेणी दो सौ छत्तीस ४८. न विषादे मन कार्य विषादो दोषवत्तरः । विषादो हन्ति पुरुपं बालं क्र.द्ध इवोरगः ।। --६४/६ ४६. नेदृशाना मतिर्मन्दा भवत्यकलुषात्मनाम् । -८४११६ ५० क्र द्ध पाप न कुर्यात् क क्र द्धो हन्याद् गुरूनपि । -सुन्दर काण्ड ५५०४ ५१ नाकार्यमस्ति क्र द्धस्य नावाच्य विद्यते क्वचित् । -५५५ ५२ सुलभाः पुरुषा राजन् । सतत प्रियवादिन. । अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभ ॥ -युद्ध काण्ड १६१२१ ५३ न कथनात् सत्पुरुषा भवन्ति । -७११५९ ५४ कर्मणा सूचयात्मान न विकस्थितुमर्हसि । पीरुपेण तु यो युक्तः स तु शूर इति स्मृतः।। -७११६० ५५. अनर्थेभ्यो न शक्नोति त्रातु धर्मो निरर्थकः । -८३३१४ ५६. दुर्वलो हतमर्यादो न सेव्य इति मे मतिः । -८३।२६ ५७. अधर्मसश्रितो धर्मो विनाशयति राघव । -८३।३० ५८ अर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः । विच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा।। -८३१३३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy