SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ दो सौ बीस सूक्ति त्रिवेणी १२६ इद मानुषं सर्वेषां भूतानां मधु । -० उ० २१५१३ १३०. पुण्यो वै पुण्येन कर्मणा भवति, पाप पापेन । --३।२।१३ १३१ ब्राह्मण. पाण्डित्य निर्विद्य बाल्येन तिष्ठासेत् । -३२५१ १३२. अदृष्टो द्रष्टा। -३७।२३ १३३. श्रद्धायां ह्येव दक्षिणा प्रतिष्ठिता। ---३ २१ १३४. कस्मिन्न, दीक्षा प्रतिष्ठिता? सत्ये । कस्मिन्न, सत्य प्रतिष्ठितम् ? हृदये ~३।६।२३ आत्मा ऽगृह्यो, न हि गृह्यते; अशीर्यो न हि शीर्यते, असगो, न हि सज्यते, असितो न हि व्यथते, न रिष्यते। --३९।२६ १३६. यघाकारी यथाचारो तथा भवति, साधुकारी साधर्भवति, पापकारी पापो भवति । -४॥४॥५ १३७ काममय एवाय पुरुष इति, स यथाकामो भवति तत्क्रतुर्भवति, यत्ततुर्भवति तत्कर्म कुरुते, यत्कर्म कुरुते तदभिसपद्यते । __-४।४।५ १३८. विरज. पर आकाशादज प्रात्मा महान् ध्र व । -४।४।२० १३६. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद् बहून्छन्दान् वाचो विग्लापनं हि तद् ।। -४।४।२१
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy