SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ दो सौ चौदह ६६. सर्व ह पश्यः पश्यति, सर्वमाप्नोति सर्वशः । , १००. आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्ध ध्रुवा स्मृति., सर्वग्रन्थीना स्मृतिलम्भे विप्रमोक्षः । - छा० उ० ७/२६ २ १०१. ब्रह्मपुरे सर्व समाहितम् । १०२. नास्य जरया एतज्जीर्यति, न वधेनास्य हन्यते । १०३ श्रथ यदि सखिलोककामो भवति, सकल्पादेवास्य सखाय समुत्तिष्ठन्ति । १०४. सत्या कामा श्रनृतापिधाना । १०५ ब्रह्मलोक न विन्दन्त्यनृतेन हि प्रत्यूढा. 1 १०६ यन्मोनमित्याचक्षते ब्रह्मचर्यमेव तद् । १०७ श्रात्मानमेवेह महयन्नात्मान परिचरन्न भो लोकाववाप्नोतीम चामु च । सूक्ति त्रिवेणी १०= प्रददानमश्रद्दधानमयजमानमाहुरासुरो वत । -७।२६।२ ८|११४ -८११५ -८१२१५ -८|३|१ -दा३श२ -८५१२ -5|5|४ -51518
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy