SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ दो सौ चार सूक्ति त्रिवेणी ५१. आत्मक्रीड आत्मरति. क्रियावान, एष ब्रह्मविदा वरिष्ठ । ---मु० उ० ३१४ _५२. सत्येन लभ्यस्तपसा ह्येष प्रात्मा, सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् ॥ अन्त. शरीरे ज्योतिर्मयो हि शुभ्रो, य पश्यति यतयः क्षीणदोषाः। -३१११५ __ ५३ सत्यमेव जयते नाऽनृत, सत्येन पन्था विततो देवयानः । -३३१४६ ५४. दूरात्सुदूरे तदिहान्तिके च, पश्यत्स्विहैव निहित गुहायाम् । .-३३१७ ५५ नाऽयमात्मा बलहीनेन लभ्य , न च प्रमादात् तपसो वा ऽ प्यलिङ्गात् । -३।२।४ ५६. यथा नद्य स्यन्दमानाः समुद्र, ऽस्त' गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद् विमुक्तः, परात्परं पुरुषमुपैति दिव्यम् ॥ -३।२। ५७ ब्रह्मणः कोशोऽसि मेधया पिहितः। -तैत्तिरीय उपनिषद् *१।४।१ ५८. अन्नेन वाव सर्वे प्राणा महीयन्ते । -११३ *सक क्रमश. वल्ली, अनुवाक एव कण्डिका के सूचक हैं ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy