SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ दो सौ दो ४२ तां योगमिति मन्यन्ते स्थिरामिन्द्रियधाररणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययो ॥ ४३. यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ ४४. तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्य, येषु सत्यं प्रतिष्ठितम् ॥ ४५. तेषामसौ ब्रह्मलोको, विरजो न येषु जिह्यमनृत न माया चेति ।। ४६ समूलो वा एष परिशुष्यति यो ऽ नृतमभिवदति । ४७ तपसा चीयते ब्रह्म । ४८. तमेवैक जानथ श्रात्मानमन्या वाचो विमुचय, अमृतस्यैष सेतु । ४६. भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसशयाः । क्षीयन्ते चास्य कर्मारिण, तस्मिन् दृष्टे परावरे ॥ ५०. विद्वान् भवते नातिवादी । - प्रश्न उपनिषद् * १११५ सूक्ति त्रिवेणी -कठ० ६।११ * अक क्रमशः प्रश्न एव कण्डिका के सूचक हैं । १. अंक क्रमशः मुण्डक, खण्ड एवं श्लोक के सूचक है । -६।१४ -मुण्डक उपनिषद् १११११८ - १११६ - ६११ -२२२१५ - 15 -३१११४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy