SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ दो मो ३३. नायमात्मा प्रवचनेन लभ्यो, न मेवया न बहुना श्र ुतेन । यमेवैप वृणुते तेन लभ्यस्, तप श्रात्मा विवृणुते तनुं रवाम् ॥ ३४. नाविरतो दुश्चरितान्नाशान्तो नाममाहितः । नाशान्तमानगो वापि प्रज्ञानेनैनमाप्नुयात् ॥ ३५. यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्यदमाप्नाति यस्माद् भूयो न जायते ॥ ३६. उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत । ३७. पराञ्चियाति व्यतृणत् स्वयंभूम् 1 तस्मात् पराङ् पश्यति नान्तरात्मन् । कश्चिद्वीर प्रत्यगात्मानमैक्षद्, ग्रावृत्तचक्षु मृतत्त्वमिच्छन् ॥ ३८. मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यत । ३८. नेह नानास्ति किंचन । ४० यथोदकं शुद्ध शुद्धमासिक्त ताद्गेव भवति । एव सुनेविजानत श्रात्मा भवति गौतम ! ॥ क्षुख्य धारा निशिता दुरत्यया, दुर्गं पथस्तत्कवयो वदन्ति । -३११४ ४१. योनिमन्ये प्रपद्यन्ते, शरीरत्वाय देहिनः । स्यानुमन्येऽनुमयन्ति यथाकर्म यथाश्रुतम् ॥ 3 सुमित त्रिवेणी -कट० २१०३ -२।२४ -३१८ -४/१ ४|१० -४|११ - ४११५ - ५/७ Browsing
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy