SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ एक सो अट्टानवे २५ नैतां सृङ्कां वित्तमयीमवाप्तो', यस्या मज्जन्ति बहवो मनुष्या ॥ २६. अविद्यायामन्तरे वर्तमानाः स्वय धीराः पण्डितंमन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा, अन्धेनैव नीयमाना यथान्धाः ॥ २७. न साम्परायः प्रतिभाति बाल, प्रमाद्यन्तं वित्तमोहेन मूढम् । २८. श्रवणायापि बहुभिर्यो न लभ्य शृण्वन्तोऽपि बहवो यं न विद्यु. । प्राश्चर्यो वक्ता कुशलोऽस्य लब्धा ssश्चर्यो ज्ञाता कुशलानुशिष्ट. ॥ २६. नैषा तर्केण मतिरापनेया । ३०. जानाम्यह शेवधिरित्यनित्यं, न ध्रुवं प्राप्यते हि ध्रुव तत् । ३१. अध्यात्मयोगाधिगमेन देव, मत्वा घोरो हर्ष - शोको जहाति । ३२ अणोरणीयान् महतो महीयान् । १ नचिकेता के प्रति यम की उक्ति । सूक्ति त्रिवेणी - कठ० उ० २१३ -२५ - २/६ - २७ -राह - २1१० - २०१२ -२१२०
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy