SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ एक सौ बानबे ४. यस्तु सर्वाणि भूतानि, श्रात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं, ततो न विजुगुप्सते ॥ ५. यस्मिन् सर्वाणि भूतानि, श्रात्मैवाभूद् विजानतः । तत्र को मोहः कः शोक, एकत्वमनु ६. अन्धं तमः प्रविशन्ति, ये 5 विद्यामुपासते । ततो भूय इव ते तमो, यउ विद्याया रताः ॥ पश्यतः ॥ ७. विद्यां चाविद्या च, यस्तद्वेदोभयं सह । श्रविद्यया मृत्यु तीर्त्वा, विद्ययाऽमृतमश्नुते || ८. अन्धं तमः प्रविशन्ति, ये s संभूतिमुपासते । ततो भूय इव ते तमो, य उ सभूत्यां रताः ॥ ६. संभूतिं च विनाशं च, यस्तद्वेदोभयं सह । विनाशेन मृत्यु तीर्त्वा, संभूत्या ऽमृतमश्नुते ॥ सूक्ति त्रिवेणी प ७ ? 77 - ११ -१२ - १४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy