SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ एक सो अठासी ८२. यत्सर्वं नेति ब्रूयात् पापिका ऽस्य कीर्तिर्जायेत', सैनं तत्रैव' हन्यात्' । ८३. काल एव दद्यात् काले न दद्यात् । ८४. सत्यस्य सत्यमनु यत्र युज्यते, तत्र देवाः सर्वं एकं भवन्ति । ८५ प्रज्ञान ब्रह्म । ८७ वाचा मित्राणि सदधति । ८६ वा मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् । ८८. वागेवेदं सर्वम् । सूक्ति त्रिवेणी ८६. अथ खल्वियं देवी वीणा भवति । - ऐ० प्रा० २/३/६ -२१३१६ - २३१८ -२२६११ - २७/१ -३|१|६ —३|१|६ -३।२२५ १. अत्यन्तलुब्धोऽय दुरात्मा घिगेनमित्येव सर्वे निन्दन्ति । २. गृहे । ३. जोवन्नप्यसौ मृत एव । ४. परब्रह्मस्वरूपमनुयुज्यते । ५. एक भवन्ति एकत्वं प्रतिपद्यन्ते । ६. अहंप्रत्ययगम्यत्वाकारेण यदा विवक्ष्यते तदा जीव इत्युच्यते,
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy