SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ एक सौ छियासी सूक्ति त्रिवेणी ७४. यन्महानभवत्, तन्महाव्रतमभवत् । ___ "ऐतरेय प्रारण्यक-११॥ ७५. यः श्रेष्ठतामश्नुते, स वा अतिथिर्भवति । -१९६१ ___ ७६ न वा असन्तमातिथ्यायाऽऽद्रियन्ते। -११ ७७. मनमि व सर्वे कामाः श्रिताः, मनसा हि सर्वान् कामान् ध्यायति । -२३२ ७८. वाग् वै सर्वान् कामान् दुहे', वाचा हि सर्वान् कामान् वदति । -१३२ ७६. सर्व हीद प्रारणेनाऽऽवृतम् । -२१०६ ८०. तदेतत् पुष्पं फलं वाचो यत्सत्यम् । -२०३६ ८१ यथा वृक्ष प्राविमूल. शुष्यति स उद्वर्तते, एवमेवानृतं वदनाविमूलमात्मानं करोति स शुष्यति, स उद्वर्तते, तस्मादनृतं न वदेत् । -२॥३॥६ "ऐतरेय आरण्यक आनन्दाश्रम मुद्रणालय; पूना द्वारा (ई० स० १८६८) मे प्रकाशित । -समस्त टिप्पण सायणाचार्यविरचितभाष्य के हैं। -अक क्रमशः आरण्यक, अध्याय एवं खण्ड के सूचक है ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy