SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ एक सौ अठहतर सूक्ति त्रिवेणी ३८ सह नाववतु, सह नौ भुनक्तु, सह वीर्य करवावहै। तेजस्वि नावधीतमस्तु, मा विद्विषावहै। -तै० मा० ८२ ३६. अन्न हि भूताना ज्येष्ठम् । तस्मात् सर्वोषधमुच्यते । अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते । -८२ ४० स तपो ऽ तप्यत, स तपस्तप्त्वा इदं सर्वम् असृजत । ४१. अन्नं ब्रह्मेति व्यजानात् । -६२ ४२. तपसा ब्रह्म विजिज्ञासस्व । -२ ४३. तपो ब्रह्मेति । -६२ ४४. ज्योतिरहमस्मि । ज्योतिर्वलति ब्रह्माहमस्मि । यो ऽहमस्मि, ब्रह्मास्मि ।.... अहमेवाह, मां जुहोमि । -१०११ ४५ ऋत तप , सत्य तप., श्रत तप , शान्त तपो, दानं तपः । (-ते० प्रा०नारायणोपनिषद) १०१८ ..... १ मवस्य ससारव्याघेरीपघम्-निवर्तकम् । २ तज्ज्योतिबाव । ३. योऽह पुरा जीवोऽस्मि स एवेदानीमह ब्रह्मास्मि ।....मनाने विवेकेनापनीते
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy