SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ एक सौ बहत्तर सूक्ति त्रिवेणी ८ प्रजापेतं गरीर न सुख न दुःख किंचन प्रज्ञपयेत् ।। ~शां० श्रा० ५७ ६. एप प्रज्ञात्मा 5 नन्तोऽ जरो ऽ मृतो न साधना कर्मणा भूयात् भवति, नो एव असाधना कनीयान् । -५1८ १०. मनसा वा अग्ने कीर्तयति तद् वाचा वदति, तस्मान् मन एव पूर्वरूप बागुत्तररूपम् । -७२ ११. यथा 5 सी दिव्यादित्य एवमिदं शिरसि चक्षुर्यथा 5 सावन्तरिक्ष विद्य द् एवमिदमात्मनि हृदयम् । -७४ १२. माता पूर्वरूप पितोत्तररूप, प्रजा सहिता । -७११६ १३. प्रज्ञा पूर्वरूप श्रद्धोत्तररूप कर्म सहिता । -७११८ १४. सर्वा वाग् ब्रह्म । -७१२३ १५. प्रापस्तृप्ता नदीस्तर्पयति, नद्यस्तृप्ता समुद्र तर्पयन्ति । -१०७ १६. वाचि मेऽग्निः प्रतिप्ठितो, वाग, हृदये, हृदयमात्मनि । -११०६ १७, गान्तो दान्त उपरतस्तितिक्षुः श्रद्धा वित्तो भूत्वा ऽऽ त्मन्येवा ऽऽ त्मानं पश्येत् । -१३।१ १८. स्थाणुरयं भारहारः किलाभूद्, अधीत्य वेदं न विजानाति योऽ थम् ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy