SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ श्रारण्यक साहित्य की सूक्तियां १. अग्निर्वे महान् । २. य एव विद्वासमपवदति स एव पापीयान् भवति । ३. यस्त्वमसि सोऽहमस्मि । ४. केन सुखदुःखे इति ? शरीरेण इति । ५ देवता श्रयाचमानाय बलि हरन्ति । ६. मा भेत्था, मा व्यथिष्ठाः । ७. सत्यं हि इन्द्रः । * शाड ख्यायन श्रारण्यक - ११५ * - ११८ -३१६ -३।७ -४१२ -४|११ -५1१ ऋग्वेदीय शाङ्ख्यायनारण्यक ( कौपीतिकी आरण्यक ) मानन्दाश्रम मुद्रणालय, पूना द्वारा (ई० सं० १९२२) में प्रकाशित ।
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy